-
Srimati Radharani’s Appearance Day Ki Jaya!
Jaya Radhe Jaya Radhe Radhe by Hari Vyasa Devacarya Introductory Verse (not sung) nava-nava rańgi tri-bhańgi jaya, syāma su-ańgi syāma jaya rādhe jaya hari-priye, śrī-rādhe sukha dhāma All glories to that Person who stands in a beautiful three-fold stance! He is the connoisseur of newer and newer playful sports, and His body is effulgent with the nicest dark complexion. This is Lord Syama. All Glories to You, Radhe! All glories to You, Hari-priya! O Sri Radhe! You are the abode and reservoir of all happiness!” Refrain 1 (odd verses) jaya rādhe jaya rādhe rādhe jaya rādhe jaya śrī-rādhe Refrain 2 (even verses) jaya kṛṣṇa jaya kṛṣṇa kṛṣṇa…
-
Radhastami 2021
Lecture by Srila Prabhupada on Srimati Radharani’s Appearance Day, London, August 29, 1971 Prabhupāda: . . . asya jñānāñjana-śalākayā cakṣur unmīlitaṁ yena tasmai śrī-gurave-namaḥ śrī-caitanya-mano-‘bhīṣṭaṁ sthāpitaṁ yena bhū-tale svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam vande ‘haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate gopeśa gopikā-kānta rādhā-kānta namo ‘stu te tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari vṛṣabhānu-sute devi praṇamāmi hari-priye vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ śrī-kṛṣṇa-caitanya prabhu nityānanda śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare rāma hare rāma rāma rāma hare hare Today is birth, appearance day of Śrīmatī…