• Srila Prabhupada Transcript with Audio,  Uncategorized

    Have You Come To Krishna To Disturb Him?

    Prabhupāda: Hm, go on. Pradyumna: Oṁ namo bhagavate vāsudevāya, Oṁ namo bhagavate vāsudevāya, (audio start) Oṁ namo bhagavate vāsudevāya. (leads chanting of verse, etc.) (Prabhupāda and devotees repeat) tathā paramahaṁsānāṁ munīnām amalātmanām bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ (SB 1.8.20) (video – 18:58) Prabhupāda: Next anyone. Devotees: (Repeating the verse in turn) tathā paramahaṁsānāṁ munīnām amalātmanām bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ (SB 1.8.20) (Video – 21:52) Prabhupāda: That’s alright, word meaning. Devotees: (repeating) tathā—besides that; paramahaṁsānām—of the advanced transcendentalists; munīnām—of the great philosophers or mental speculators; amala-ātmanām—those whose minds are competent to discern between spirit and matter; bhakti–yoga—the science of devotional service; vidhāna-artham—for executing; katham—why; paśyema—can observe; hi—certainly; striyaḥ—women. (audio 01:44)…